A 195-6 Śivatāṇḍavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 195/6
Title: Śivatāṇḍavatantra
Dimensions: 28 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/219
Remarks:
Reel No. A 195-6 Inventory No. 66964
Title Śivatāṇḍavatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 148a, no. 5506,7
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete; available up to fol. 35r
Size 28.0 x 11.0 cm
Folios 34
Lines per Folio 10
Foliation figures in upper l eft-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/219
Manuscript Features
MS holds the text up to the 8th chapter and beginning of the chapter nine.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdakṣiṇāmūrttir uvāca || ||
parameśa parādhīśa pārāvara parādhika
prāṇeśa bhaktisulabha karuṇāvaruṇālaya
bhavādhi(!)śa bhavoddhāra bhavatāraṇa bho prabho |
bhavabhīta bhayāt kṛṭa(!) bhavādhīna parāt para || 2 ||
śrotum icchāmy ahaṃ nātha rahasyaṃ sakalārthadaṃ |
tvattodhikaṃ na jānāmi vibhur vai bhavabhāvana || 3 || (fol. 1v1–3)
End
yaṃtraṃ viracya(!) śrīkhaṃḍaraktacaṃdanaṃ bhave | (!)
paṭṭe saṃsthāpya vilikhet lekhi(!)nyā haimayā priye || 6 ||
rocanā kuṃkumā lākṣā kasturī candaneṃdubhiḥ
iśānād agniparyaṃtam ṛjurekhāṃ sama(!)likhet || 76 ||
iśād agres tad agrābhyā rekhe ākṛṣya deśikaḥ
ekī- // (fol. 35r4–6)
Colophon
iti śrīsarvataṃtro⟨mo⟩ttame śivatāṃḍave mūmanyādi(!)nāṃ kathanaṃ nāma aṣṭama(!) paṭalaḥ || (fol. 34v10, 35r1)
Microfilm Details
Reel No. A 195/6
Date of Filming 04-11-1971
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-06-2008
Bibliography