A 195-6 Śivatāṇḍavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 195/6
Title: Śivatāṇḍavatantra
Dimensions: 28 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/219
Remarks:


Reel No. A 195-6 Inventory No. 66964

Title Śivatāṇḍavatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 148a, no. 5506,7

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; available up to fol. 35r

Size 28.0 x 11.0 cm

Folios 34

Lines per Folio 10

Foliation figures in upper l eft-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/219

Manuscript Features

MS holds the text up to the 8th chapter and beginning of the chapter nine.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrttir uvāca || ||

parameśa parādhīśa pārāvara parādhika

prāṇeśa bhaktisulabha karuṇāvaruṇālaya

bhavādhi(!)śa bhavoddhāra bhavatāraṇa bho prabho |

bhavabhīta bhayāt kṛṭa(!) bhavādhīna parāt para || 2 ||

śrotum icchāmy ahaṃ nātha rahasyaṃ sakalārthadaṃ |

tvattodhikaṃ na jānāmi vibhur vai bhavabhāvana || 3 || (fol. 1v1–3)

End

yaṃtraṃ viracya(!) śrīkhaṃḍaraktacaṃdanaṃ bhave | (!)

paṭṭe saṃsthāpya vilikhet lekhi(!)nyā haimayā priye || 6 ||

rocanā kuṃkumā lākṣā kasturī candaneṃdubhiḥ

iśānād agniparyaṃtam ṛjurekhāṃ sama(!)likhet || 76 ||

iśād agres tad agrābhyā rekhe ākṛṣya deśikaḥ

ekī- // (fol. 35r4–6)

Colophon

iti śrīsarvataṃtro⟨mo⟩ttame śivatāṃḍave mūmanyādi(!)nāṃ kathanaṃ nāma aṣṭama(!) paṭalaḥ || (fol. 34v10, 35r1)

Microfilm Details

Reel No. A 195/6

Date of Filming 04-11-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-06-2008

Bibliography